Original

अपारवीर्यौ संप्रेक्ष्य प्रगृहीतगदावुभौ ।विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ॥ ९ ॥

Segmented

अपार-वीर्यौ सम्प्रेक्ष्य प्रगृहीत-गदौ उभौ विस्मयम् परमम् जग्मुः देव-गन्धर्व-दानवाः

Analysis

Word Lemma Parse
अपार अपार pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=2,n=d
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
गदौ गदा pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p