Original

तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ ।बलिनौ वारणौ यद्वद्वाशितार्थे मदोत्कटौ ॥ ८ ॥

Segmented

तौ तु दृष्ट्वा महा-वीर्यौ समाश्वस्तौ नर-ऋषभौ बलिनौ वारणौ यद्वद् वाशिता-अर्थे मद-उत्कटौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=2,n=d
समाश्वस्तौ समाश्वस् pos=va,g=m,c=2,n=d,f=part
नर नर pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=2,n=d
बलिनौ बलिन् pos=a,g=m,c=2,n=d
वारणौ वारण pos=n,g=m,c=2,n=d
यद्वद् यद्वत् pos=i
वाशिता वाशिता pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
मद मद pos=n,comp=y
उत्कटौ उत्कट pos=a,g=m,c=2,n=d