Original

ततो मुहूर्तादुपलभ्य चेतनां प्रमृज्य वक्त्रं रुधिरार्द्रमात्मनः ।धृतिं समालम्ब्य विवृत्तलोचनो बलेन संस्तभ्य वृकोदरः स्थितः ॥ ६७ ॥

Segmented

ततो मुहूर्ताद् उपलभ्य चेतनाम् प्रमृज्य वक्त्रम् रुधिर-आर्द्रम् आत्मनः धृतिम् समालम्ब्य विवृत्त-लोचनः बलेन संस्तभ्य वृकोदरः स्थितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
उपलभ्य उपलभ् pos=vi
चेतनाम् चेतना pos=n,g=f,c=2,n=s
प्रमृज्य प्रमृज् pos=vi
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
रुधिर रुधिर pos=n,comp=y
आर्द्रम् आर्द्र pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s
समालम्ब्य समालम्ब् pos=vi
विवृत्त विवृत् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
संस्तभ्य संस्तम्भ् pos=vi
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part