Original

ततः परानाविशदुत्तमं भयं समीक्ष्य भूमौ पतितं नरोत्तमम् ।अहीयमानं च बलेन कौरवं निशम्य भेदं च दृढस्य वर्मणः ॥ ६६ ॥

Segmented

ततः परान् आविशद् उत्तमम् भयम् समीक्ष्य भूमौ पतितम् नरोत्तमम् अ हा च बलेन कौरवम् निशम्य भेदम् च दृढस्य वर्मणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
परान् पर pos=n,g=m,c=2,n=p
आविशद् आविश् pos=v,p=3,n=s,l=lan
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
समीक्ष्य समीक्ष् pos=vi
भूमौ भूमि pos=n,g=f,c=7,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
नरोत्तमम् नरोत्तम pos=n,g=m,c=2,n=s
pos=i
हा हा pos=va,g=m,c=2,n=s,f=part
pos=i
बलेन बल pos=n,g=n,c=3,n=s
कौरवम् कौरव pos=n,g=m,c=2,n=s
निशम्य निशामय् pos=vi
भेदम् भेद pos=n,g=m,c=2,n=s
pos=i
दृढस्य दृढ pos=a,g=n,c=6,n=s
वर्मणः वर्मन् pos=n,g=n,c=6,n=s