Original

ततोऽन्तरिक्षे निनदो महानभूद्दिवौकसामप्सरसां च नेदुषाम् ।पपात चोच्चैरमरप्रवेरितं विचित्रपुष्पोत्करवर्षमुत्तमम् ॥ ६५ ॥

Segmented

ततो ऽन्तरिक्षे निनदो महान् अभूद् दिवौकसाम् अप्सरसाम् च नेदुषाम् पपात च उच्चैस् अमर-प्रवेरितम् विचित्र-पुष्प-उत्कर-वर्षम् उत्तमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
निनदो निनद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
pos=i
नेदुषाम् नद् pos=va,g=m,c=6,n=p,f=part
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
उच्चैस् उच्चैस् pos=i
अमर अमर pos=n,comp=y
प्रवेरितम् प्रवेरित pos=a,g=n,c=1,n=s
विचित्र विचित्र pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
उत्कर उत्कर pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s