Original

स सिंहनादान्विननाद कौरवो निपात्य भूमौ युधि भीममोजसा ।बिभेद चैवाशनितुल्यतेजसा गदानिपातेन शरीररक्षणम् ॥ ६४ ॥

Segmented

स सिंहनादान् विननाद कौरवो निपात्य भूमौ युधि भीमम् ओजसा बिभेद च एव अशनि-तुल्य-तेजसा गदा-निपातेन शरीर-रक्षणम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
विननाद विनद् pos=v,p=3,n=s,l=lit
कौरवो कौरव pos=n,g=m,c=1,n=s
निपात्य निपातय् pos=vi
भूमौ भूमि pos=n,g=f,c=7,n=s
युधि युध् pos=n,g=f,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
अशनि अशनि pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
गदा गदा pos=n,comp=y
निपातेन निपात pos=n,g=n,c=3,n=s
शरीर शरीर pos=n,comp=y
रक्षणम् रक्षण pos=n,g=n,c=2,n=s