Original

स पार्थिवो नित्यममर्षितस्तदा महारथः शिक्षितवत्परिभ्रमन् ।अताडयत्पाण्डवमग्रतः स्थितं स विह्वलाङ्गो जगतीमुपास्पृशत् ॥ ६३ ॥

Segmented

स पार्थिवो नित्यम् अमर्षितः तदा महा-रथः शिक्षित-वत् परिभ्रमन् अताडयत् पाण्डवम् अग्रतः स्थितम् स विह्वल-अङ्गः जगतीम् उपास्पृशत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पार्थिवो पार्थिव pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
अमर्षितः अमर्षित pos=a,g=m,c=1,n=s
तदा तदा pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शिक्षित शिक्षय् pos=va,comp=y,f=part
वत् वत् pos=i
परिभ्रमन् परिभ्रम् pos=va,g=m,c=1,n=s,f=part
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
अग्रतः अग्रतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विह्वल विह्वल pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
जगतीम् जगती pos=n,g=f,c=2,n=s
उपास्पृशत् उपस्पृश् pos=v,p=3,n=s,l=lan