Original

ततः प्रणेदुर्जहृषुश्च पाण्डवाः समीक्ष्य पुत्रं पतितं क्षितौ तव ।ततः सुतस्ते प्रतिलभ्य चेतनां समुत्पपात द्विरदो यथा ह्रदात् ॥ ६२ ॥

Segmented

ततः प्रणेदुः जहृषुः च पाण्डवाः समीक्ष्य पुत्रम् पतितम् क्षितौ तव ततः सुतः ते प्रतिलभ्य चेतनाम् समुत्पपात द्विरदो यथा ह्रदात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रणेदुः प्रणद् pos=v,p=3,n=p,l=lit
जहृषुः हृष् pos=v,p=3,n=p,l=lit
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समीक्ष्य समीक्ष् pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
ततः ततस् pos=i
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रतिलभ्य प्रतिलभ् pos=vi
चेतनाम् चेतना pos=n,g=f,c=2,n=s
समुत्पपात समुत्पत् pos=v,p=3,n=s,l=lit
द्विरदो द्विरद pos=n,g=m,c=1,n=s
यथा यथा pos=i
ह्रदात् ह्रद pos=n,g=m,c=5,n=s