Original

स भीमसेनाभिहतस्तवात्मजः पपात संकम्पितदेहबन्धनः ।सुपुष्पितो मारुतवेगताडितो महावने साल इवावघूर्णितः ॥ ६१ ॥

Segmented

स भीमसेन-अभिहतः ते आत्मजः पपात संकम्प्-देह-बन्धनः सु पुष्पितः मारुत-वेग-ताडितः महा-वने साल इव अवघूर्णितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
संकम्प् संकम्प् pos=va,comp=y,f=part
देह देह pos=n,comp=y
बन्धनः बन्धन pos=n,g=m,c=1,n=s
सु सु pos=i
पुष्पितः पुष्पित pos=a,g=m,c=1,n=s
मारुत मारुत pos=n,comp=y
वेग वेग pos=n,comp=y
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
साल साल pos=n,g=m,c=1,n=s
इव इव pos=i
अवघूर्णितः अवघूर्ण् pos=va,g=m,c=1,n=s,f=part