Original

ततो गदां वीरहणीमयस्मयीं प्रगृह्य वज्राशनितुल्यनिस्वनाम् ।अताडयच्छत्रुममित्रकर्शनो बलेन विक्रम्य धनंजयाग्रजः ॥ ६० ॥

Segmented

ततो गदाम् वीरहणीम् अयस्मयीम् वज्र-अशनि-तुल्य-निस्वनाम् अताडयत् शत्रुम् अमित्र-कर्शनः बलेन विक्रम्य धनञ्जय-अग्रजः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
वीरहणीम् अयस्मय pos=a,g=f,c=2,n=s
अयस्मयीम् प्रग्रह् pos=vi
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
निस्वनाम् निस्वन pos=n,g=f,c=2,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
विक्रम्य विक्रम् pos=vi
धनञ्जय धनंजय pos=n,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s