Original

स भूयः शुशुभे पार्थस्ताडितो गदया रणे ।उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्जरः ॥ ५९ ॥

Segmented

स भूयः शुशुभे पार्थः ताडितः गदया रणे उद्भिद्-रुधिरः राजन् प्रभिन्न इव कुञ्जरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भूयः भूयस् pos=i
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
पार्थः पार्थ pos=n,g=m,c=1,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
गदया गदा pos=n,g=f,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
उद्भिद् उद्भिद् pos=va,comp=y,f=part
रुधिरः रुधिर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रभिन्न प्रभिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s