Original

ततः स भरतश्रेष्ठो गदापाणिरभिद्रवत् ।प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे ॥ ५७ ॥

Segmented

ततः स भरत-श्रेष्ठः गदा-पाणिः अभिद्रवत् प्रमथिष्यन्न् इव शिरो भीमसेनस्य संयुगे

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अभिद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
प्रमथिष्यन्न् प्रमथ् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
शिरो शिरस् pos=n,g=n,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s