Original

उत्थाय तु महाबाहुः क्रुद्धो नाग इव श्वसन् ।दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत ॥ ५६ ॥

Segmented

उत्थाय तु महा-बाहुः क्रुद्धो नाग इव श्वसन् दिधक्षन्न् इव नेत्राभ्याम् भीमसेनम् अवैक्षत

Analysis

Word Lemma Parse
उत्थाय उत्था pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नाग नाग pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
दिधक्षन्न् दिधक्ष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
नेत्राभ्याम् नेत्र pos=n,g=n,c=3,n=d
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan