Original

तेषां तु निनदं श्रुत्वा सृञ्जयानां नरर्षभः ।अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत ॥ ५५ ॥

Segmented

तेषाम् तु निनदम् श्रुत्वा सृञ्जयानाम् नर-ऋषभः अमर्षाद् भरत-श्रेष्ठ पुत्रः ते समकुप्यत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
निनदम् निनद pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
अमर्षाद् अमर्ष pos=n,g=m,c=5,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
समकुप्यत संकुप् pos=v,p=3,n=s,l=lan