Original

तस्मिंस्तु भरतश्रेष्ठे जानुभ्यामवनीं गते ।उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते ॥ ५४ ॥

Segmented

तस्मिन् तु भरत-श्रेष्ठे जानुभ्याम् अवनीम् गते उदतिष्ठत् ततो नादः सृञ्जयानाम् जगत्पते

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
भरत भरत pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
अवनीम् अवनी pos=n,g=f,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
उदतिष्ठत् उत्था pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
नादः नाद pos=n,g=m,c=1,n=s
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
जगत्पते जगत्पति pos=n,g=m,c=8,n=s