Original

अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा ।स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् ॥ ५३ ॥

Segmented

अताडयद् भीमसेनः पार्श्वे दुर्योधनम् तदा स विह्वलः प्रहारेण जानुभ्याम् अगमत् महीम्

Analysis

Word Lemma Parse
अताडयद् ताडय् pos=v,p=3,n=s,l=lan
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
विह्वलः विह्वल pos=a,g=m,c=1,n=s
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
अगमत् गम् pos=v,p=3,n=s,l=lun
महीम् मही pos=n,g=f,c=2,n=s