Original

उपसृत्य तु राजानं गदामोक्षविशारदः ।आविध्यत गदां राजन्समुद्दिश्य सुतं तव ॥ ५२ ॥

Segmented

उपसृत्य तु राजानम् गदा-मोक्ष-विशारदः आविध्यत गदाम् राजन् समुद्दिश्य सुतम् तव

Analysis

Word Lemma Parse
उपसृत्य उपसृ pos=vi
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
गदा गदा pos=n,comp=y
मोक्ष मोक्ष pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
आविध्यत आव्यध् pos=v,p=3,n=s,l=lan
गदाम् गदा pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
समुद्दिश्य समुद्दिश् pos=vi
सुतम् सुत pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s