Original

स तु तेन प्रहारेण मातङ्ग इव रोषितः ।हस्तिवद्धस्तिसंकाशमभिदुद्राव ते सुतम् ॥ ५० ॥

Segmented

स तु तेन प्रहारेण मातङ्ग इव रोषितः हस्ति-वत् हस्ति-संकाशम् अभिदुद्राव ते सुतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
मातङ्ग मातंग pos=n,g=m,c=1,n=s
इव इव pos=i
रोषितः रोषय् pos=va,g=m,c=1,n=s,f=part
हस्ति हस्तिन् pos=n,comp=y
वत् वत् pos=i
हस्ति हस्तिन् pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
ते त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s