Original

तस्मिंस्तथा वर्तमाने राजन्सोमकपाण्डवाः ।भृशोपहतसंकल्पा नहृष्टमनसोऽभवन् ॥ ४९ ॥

Segmented

तस्मिन् तथा वर्तमाने राजन् सोमक-पाण्डवाः भृश-उपहत-संकल्पाः न हृष्ट-मनसः ऽभवन्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तथा तथा pos=i
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सोमक सोमक pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
भृश भृश pos=a,comp=y
उपहत उपहन् pos=va,comp=y,f=part
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan