Original

गदयाभिहतो भीमो मुह्यमानो महारणे ।नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव ॥ ४८ ॥

Segmented

गदया अभिहतः भीमो मुह्यमानो महा-रणे न अभ्यमन्यत कर्तव्यम् पुत्रेण अभ्याहतः ते

Analysis

Word Lemma Parse
गदया गदा pos=n,g=f,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
भीमो भीम pos=n,g=m,c=1,n=s
मुह्यमानो मुह् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
pos=i
अभ्यमन्यत अभिमन् pos=v,p=3,n=s,l=lan
कर्तव्यम् कर्तव्य pos=n,g=n,c=2,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
अभ्याहतः अभ्याहन् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s