Original

वञ्चयित्वा तथा भीमं गदया कुरुसत्तमः ।ताडयामास संक्रुद्धो वक्षोदेशे महाबलः ॥ ४७ ॥

Segmented

वञ्चयित्वा तथा भीमम् गदया कुरु-सत्तमः ताडयामास संक्रुद्धो वक्षः-देशे महा-बलः

Analysis

Word Lemma Parse
वञ्चयित्वा वञ्चय् pos=vi
तथा तथा pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
गदया गदा pos=n,g=f,c=3,n=s
कुरु कुरु pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
वक्षः वक्षस् pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s