Original

आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः ।गदानिपातं प्रज्ञाय भीमसेनमवञ्चयत् ॥ ४६ ॥

Segmented

आस्थाय कौशिकान् मार्गान् उत्पतन् स पुनः पुनः गदा-निपातम् प्रज्ञाय भीमसेनम् अवञ्चयत्

Analysis

Word Lemma Parse
आस्थाय आस्था pos=vi
कौशिकान् कौशिक pos=a,g=m,c=2,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
उत्पतन् उत्पत् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
गदा गदा pos=n,comp=y
निपातम् निपात pos=n,g=m,c=2,n=s
प्रज्ञाय प्रज्ञा pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अवञ्चयत् वञ्चय् pos=v,p=3,n=s,l=lan