Original

सा तु मोघा गदा राजन्पतन्ती भीमचोदिता ।चालयामास पृथिवीं महानिर्घातनिस्वना ॥ ४५ ॥

Segmented

सा तु मोघा गदा राजन् पतन्ती भीम-चोदिता चालयामास पृथिवीम् महा-निर्घात-निस्वना

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
मोघा मोघ pos=a,g=f,c=1,n=s
गदा गदा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पतन्ती पत् pos=va,g=f,c=1,n=s,f=part
भीम भीम pos=n,comp=y
चोदिता चोदय् pos=va,g=f,c=1,n=s,f=part
चालयामास चालय् pos=v,p=3,n=s,l=lit
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
निर्घात निर्घात pos=n,comp=y
निस्वना निस्वन pos=n,g=f,c=1,n=s