Original

तं प्रहारमसंभ्रान्तो लाघवेन महाबलः ।मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् ॥ ४४ ॥

Segmented

तम् प्रहारम् अ संभ्रान्तः लाघवेन महा-बलः मोघम् दुर्योधनः चक्रे तत्र अभूत् विस्मयो महान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रहारम् प्रहार pos=n,g=m,c=2,n=s
pos=i
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
लाघवेन लाघव pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
मोघम् मोघ pos=a,g=m,c=2,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
विस्मयो विस्मय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s