Original

ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् ।दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः ॥ ४३ ॥

Segmented

ततो गुरुतराम् दीप्ताम् गदाम् हेम-परिष्कृताम् दुर्योधनाय व्यसृजद् भीमो भीम-पराक्रमः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गुरुतराम् गुरुतर pos=a,g=f,c=2,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कृताम् परिष्कृ pos=va,g=f,c=2,n=s,f=part
दुर्योधनाय दुर्योधन pos=n,g=m,c=4,n=s
व्यसृजद् विसृज् pos=v,p=3,n=s,l=lan
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s