Original

आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन् ।यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् ॥ ४२ ॥

Segmented

आश्चर्यम् च अपि तद् राजन् सर्व-सैन्यानि अपूजयन् यद् गदा-अभिहतः भीमो न अकम्पत पदात् पदम्

Analysis

Word Lemma Parse
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
तद् तद् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
यद् यत् pos=i
गदा गदा pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
भीमो भीम pos=n,g=m,c=1,n=s
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
पदात् पद pos=n,g=n,c=5,n=s
पदम् पद pos=n,g=n,c=2,n=s