Original

तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः ।नाकम्पत महाराज तदद्भुतमिवाभवत् ॥ ४१ ॥

Segmented

तया तु अभिहतः भीमः पुत्रेण तव पाण्डवः न अकम्पत महा-राज तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
तु तु pos=i
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan