Original

स सव्यं मण्डलं राजन्नुद्भ्राम्य कृतनिश्चयः ।आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया ॥ ४० ॥

Segmented

स सव्यम् मण्डलम् राजन्न् उद्भ्राम्य कृत-निश्चयः आजघ्ने मूर्ध्नि कौन्तेयम् गदया भीम-वेगया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सव्यम् सव्य pos=a,g=n,c=2,n=s
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उद्भ्राम्य उद्भ्रम् pos=vi
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s
आजघ्ने आहन् pos=v,p=3,n=s,l=lit
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
गदया गदा pos=n,g=f,c=3,n=s
भीम भीम pos=a,comp=y
वेगया वेग pos=n,g=f,c=3,n=s