Original

रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ ।ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ॥ ४ ॥

Segmented

रुधिर-उक्ः-सर्व-अङ्गा गदा-हस्तौ मनस्विनौ ददृशाते महात्मानौ पुष्पितौ इव किंशुकौ

Analysis

Word Lemma Parse
रुधिर रुधिर pos=n,comp=y
उक्ः उक्ष् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
गदा गदा pos=n,comp=y
हस्तौ हस्त pos=n,g=m,c=1,n=d
मनस्विनौ मनस्विन् pos=a,g=m,c=1,n=d
ददृशाते दृश् pos=v,p=3,n=d,l=lit
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
पुष्पितौ पुष्पित pos=a,g=m,c=1,n=d
इव इव pos=i
किंशुकौ किंशुक pos=n,g=m,c=1,n=d