Original

तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे ।मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् ॥ ३९ ॥

Segmented

ताम् न अमृष्यत कौरव्यो गदाम् प्रतिहताम् रणे मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जर-दर्शनात्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
प्रतिहताम् प्रतिहन् pos=va,g=f,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
द्विप द्विप pos=n,g=m,c=1,n=s
इव इव pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रतिकुञ्जर प्रतिकुञ्जर pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s