Original

वेगवत्या तया तत्र भीमसेनप्रमुक्तया ।निपतन्त्या महाराज पृथिवी समकम्पत ॥ ३८ ॥

Segmented

वेगवत्या तया तत्र भीमसेन-प्रमुक्तया निपतन्त्या महा-राज पृथिवी समकम्पत

Analysis

Word Lemma Parse
वेगवत्या वेगवती pos=n,g=f,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
तत्र तत्र pos=i
भीमसेन भीमसेन pos=n,comp=y
प्रमुक्तया प्रमुच् pos=va,g=f,c=3,n=s,f=part
निपतन्त्या निपत् pos=va,g=f,c=6,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
समकम्पत संकम्प् pos=v,p=3,n=s,l=lan