Original

सविस्फुलिङ्गो निर्ह्रादस्तयोस्तत्राभिघातजः ।प्रादुरासीन्महाराज सृष्टयोर्वज्रयोरिव ॥ ३७ ॥

Segmented

स विस्फुलिङ्गः निर्ह्रादः तयोः तत्र अभिघात-जः प्रादुरासीत् महा-राज सृष्टयोः वज्रयोः इव

Analysis

Word Lemma Parse
pos=i
विस्फुलिङ्गः विस्फुलिङ्ग pos=n,g=m,c=1,n=s
निर्ह्रादः निर्ह्राद pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
तत्र तत्र pos=i
अभिघात अभिघात pos=n,comp=y
जः pos=a,g=m,c=1,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सृष्टयोः सृज् pos=va,g=m,c=6,n=d,f=part
वज्रयोः वज्र pos=n,g=m,c=6,n=d
इव इव pos=i