Original

तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् ।अभिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् ॥ ३६ ॥

Segmented

तस्य भीमो महा-वेगाम् जाम्बूनद-परिष्कृताम् अभिक्रुद्धस्य क्रुद्धः तु ताडयामास ताम् गदाम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वेगाम् वेग pos=n,g=f,c=2,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
परिष्कृताम् परिष्कृ pos=va,g=f,c=2,n=s,f=part
अभिक्रुद्धस्य अभिक्रुध् pos=va,g=m,c=6,n=s,f=part
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s