Original

दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः ।चरंश्चित्रतरान्मार्गान्कौन्तेयमभिदुद्रुवे ॥ ३५ ॥

Segmented

दृष्ट्वा व्यवस्थितम् भीमम् तव पुत्रो महा-बलः चरन् चित्रतरान् मार्गान् कौन्तेयम् अभिदुद्रुवे

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
चित्रतरान् चित्रतर pos=a,g=m,c=2,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
अभिदुद्रुवे अभिद्रु pos=v,p=3,n=s,l=lit