Original

तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा ।अशोभेतां महाराज शोणितेन परिप्लुतौ ॥ ३३ ॥

Segmented

तौ परस्परम् आसाद्य दंष्ट्राभ्याम् द्विरदौ यथा अशोभेताम् महा-राज शोणितेन परिप्लुतौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
दंष्ट्राभ्याम् दंष्ट्र pos=n,g=f,c=3,n=d
द्विरदौ द्विरद pos=n,g=m,c=1,n=d
यथा यथा pos=i
अशोभेताम् शुभ् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शोणितेन शोणित pos=n,g=n,c=3,n=s
परिप्लुतौ परिप्लु pos=va,g=m,c=1,n=d,f=part