Original

तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः ।गदाभ्यां सहसान्योन्यमाजघ्नतुररिंदमौ ॥ ३२ ॥

Segmented

तौ दर्शयन्तौ समरे युद्ध-क्रीडाम् समन्ततः गदाभ्याम् सहसा अन्योन्यम् आजघ्नतुः अरिंदमौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
दर्शयन्तौ दर्शय् pos=va,g=m,c=1,n=d,f=part
समरे समर pos=n,g=n,c=7,n=s
युद्ध युद्ध pos=n,comp=y
क्रीडाम् क्रीडा pos=n,g=f,c=2,n=s
समन्ततः समन्ततः pos=i
गदाभ्याम् गदा pos=n,g=f,c=3,n=d
सहसा सहसा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आजघ्नतुः आहन् pos=v,p=3,n=d,l=lit
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d