Original

गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः ।भयं विवेश पाण्डून्वै सर्वानेव ससोमकान् ॥ ३१ ॥

Segmented

गदा-मारुत-वेगम् हि दृष्ट्वा तस्य महात्मनः भयम् विवेश पाण्डून् वै सर्वान् एव स सोमकान्

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
मारुत मारुत pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
हि हि pos=i
दृष्ट्वा दृश् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
वै वै pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
pos=i
सोमकान् सोमक pos=n,g=m,c=2,n=p