Original

आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः ।अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत ॥ ३० ॥

Segmented

आधूताम् भीमसेनेन गदाम् दृष्ट्वा सुयोधनः अद्रिसार-मयीम् गुर्वीम् आविध्यन् बहु अशोभत

Analysis

Word Lemma Parse
आधूताम् आधू pos=va,g=f,c=2,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
अद्रिसार अद्रिसार pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
आविध्यन् आव्यध् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan