Original

अभवच्च तयोर्युद्धं तुमुलं रोमहर्षणम् ।जिगीषतोर्युधान्योन्यमिन्द्रप्रह्रादयोरिव ॥ ३ ॥

Segmented

अभवत् च तयोः युद्धम् तुमुलम् रोमहर्षणम् जिगीषतोः युधा अन्योन्यम् इन्द्र-प्रह्रादयोः इव

Analysis

Word Lemma Parse
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
तयोः तद् pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
रोमहर्षणम् रोमहर्षण pos=a,g=n,c=1,n=s
जिगीषतोः जिगीष् pos=va,g=m,c=6,n=d,f=part
युधा युध् pos=n,g=f,c=3,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
प्रह्रादयोः प्रह्राद pos=n,g=m,c=6,n=d
इव इव pos=i