Original

स चरन्विविधान्मार्गान्मण्डलानि च भागशः ।समशोभत तेजस्वी भूयो भीमात्सुयोधनः ॥ २८ ॥

Segmented

स चरन् विविधान् मार्गान् मण्डलानि च भागशः समशोभत तेजस्वी भूयो भीमात् सुयोधनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
pos=i
भागशः भागशस् pos=i
समशोभत संशुभ् pos=v,p=3,n=s,l=lan
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
भूयो भूयस् pos=i
भीमात् भीम pos=n,g=m,c=5,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s