Original

आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः ।समुद्यम्य गदां घोरां प्रत्यविध्यदरिंदमः ॥ २६ ॥

Segmented

आविध्यन्तम् गदाम् दृष्ट्वा भीमसेनम् ते आत्मजः समुद्यम्य गदाम् घोराम् प्रत्यविध्यद् अरिंदमः

Analysis

Word Lemma Parse
आविध्यन्तम् आव्यध् pos=va,g=m,c=2,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
समुद्यम्य समुद्यम् pos=vi
गदाम् गदा pos=n,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s