Original

इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम् ।ददृशुस्ते महाराज भीमसेनस्य तां गदाम् ॥ २५ ॥

Segmented

इन्द्र-अशनि-समाम् घोराम् यम-दण्डम् इव उद्यताम् ददृशुः ते महा-राज भीमसेनस्य ताम् गदाम्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
समाम् सम pos=n,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
यम यम pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
इव इव pos=i
उद्यताम् उद्यम् pos=va,g=f,c=2,n=s,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s