Original

आहतस्तु तदा भीमस्तव पुत्रेण भारत ।आविध्यत गदां गुर्वीं प्रहारं तमचिन्तयन् ॥ २४ ॥

Segmented

आहतः तु तदा भीमः ते पुत्रेण भारत आविध्यत गदाम् गुर्वीम् प्रहारम् तम् अ चिन्तयन्

Analysis

Word Lemma Parse
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तदा तदा pos=i
भीमः भीम pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
आविध्यत आव्यध् pos=v,p=3,n=s,l=lan
गदाम् गदा pos=n,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
प्रहारम् प्रहार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part