Original

तथा तु चरतस्तस्य भीमस्य रणमूर्धनि ।दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् ॥ २३ ॥

Segmented

तथा तु चरतः तस्य भीमस्य रण-मूर्ध्नि दुर्योधनो महा-राज पार्श्व-देशे ऽभ्यताडयत्

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
चरतः चर् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पार्श्व पार्श्व pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
ऽभ्यताडयत् अभिताडय् pos=v,p=3,n=s,l=lan