Original

दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत ।सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत ॥ २२ ॥

Segmented

दक्षिणम् मण्डलम् राजन् धार्तराष्ट्रो ऽभ्यवर्तत सव्यम् तु मण्डलम् तत्र भीमसेनो ऽभ्यवर्तत

Analysis

Word Lemma Parse
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
सव्यम् सव्य pos=a,g=n,c=2,n=s
तु तु pos=i
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan