Original

विक्रीडन्तौ सुबलिनौ मण्डलानि प्रचेरतुः ।गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली ॥ २१ ॥

Segmented

विक्रीडन्तौ सु बलिनः मण्डलानि प्रचेरतुः गदा-हस्तौ ततस् तौ तु मण्डली-अवस्थितौ बली

Analysis

Word Lemma Parse
विक्रीडन्तौ विक्रीड् pos=va,g=m,c=1,n=d,f=part
सु सु pos=i
बलिनः बलिन् pos=a,g=m,c=1,n=d
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
प्रचेरतुः प्रचर् pos=v,p=3,n=d,l=lit
गदा गदा pos=n,comp=y
हस्तौ हस्त pos=n,g=m,c=1,n=d
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
मण्डली मण्डल pos=n,comp=y
अवस्थितौ अवस्था pos=va,g=m,c=1,n=d,f=part
बली बलि pos=a,g=m,c=1,n=d