Original

एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् ।वञ्चयन्तौ पुनश्चैव चेरतुः कुरुसत्तमौ ॥ २० ॥

Segmented

एवम् तौ विचरन्तौ तु न्यघ्नताम् वै परस्परम् वञ्चयन्तौ पुनः च एव चेरतुः कुरु-सत्तमौ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तौ तद् pos=n,g=m,c=1,n=d
विचरन्तौ विचर् pos=va,g=m,c=1,n=d,f=part
तु तु pos=i
न्यघ्नताम् निहन् pos=v,p=3,n=d,l=lan
वै वै pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
वञ्चयन्तौ वञ्चय् pos=va,g=m,c=1,n=d,f=part
पुनः पुनर् pos=i
pos=i
एव एव pos=i
चेरतुः चर् pos=v,p=3,n=d,l=lit
कुरु कुरु pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d