Original

समापेततुरानद्य शृङ्गिणौ वृषभाविव ।महानिर्घातघोषश्च संप्रहारस्तयोरभूत् ॥ २ ॥

Segmented

समापेततुः आनद्य शृङ्गिणौ वृषभा इव महा-निर्घात-घोषः च सम्प्रहारः तयोः अभूत्

Analysis

Word Lemma Parse
समापेततुः समापत् pos=v,p=3,n=d,l=lit
आनद्य आनद् pos=vi
शृङ्गिणौ शृङ्गिन् pos=a,g=m,c=1,n=d
वृषभा वृषभ pos=n,g=m,c=1,n=d
इव इव pos=i
महा महत् pos=a,comp=y
निर्घात निर्घात pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
सम्प्रहारः सम्प्रहार pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
अभूत् भू pos=v,p=3,n=s,l=lun