Original

तौ परस्परमासाद्य यत्तावन्योन्यरक्षणे ।मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः ॥ १६ ॥

Segmented

तौ परस्परम् आसाद्य यत् तौ अन्योन्य-रक्षणे मार्जारौ इव भक्ष-अर्थे ततक्षाते मुहुः मुहुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
यत् यत् pos=i
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्य अन्योन्य pos=n,comp=y
रक्षणे रक्षण pos=n,g=n,c=7,n=s
मार्जारौ मार्जार pos=n,g=m,c=1,n=d
इव इव pos=i
भक्ष भक्ष pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ततक्षाते तक्ष् pos=v,p=3,n=d,l=lit
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i