Original

चरंश्च विविधान्मार्गान्मण्डलानि च भारत ।अशोभत तदा वीरो भूय एव वृकोदरः ॥ १५ ॥

Segmented

चरन् च विविधान् मार्गान् मण्डलानि च भारत अशोभत तदा वीरो भूय एव वृकोदरः

Analysis

Word Lemma Parse
चरन् चर् pos=va,g=m,c=1,n=s,f=part
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
वीरो वीर pos=n,g=m,c=1,n=s
भूय भूयस् pos=i
एव एव pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s